Original

स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् ।स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥ ६ ॥

Segmented

स मार्गम् आस्थितो राजन्न् ऋषीणाम् ऊर्ध्वरेतसाम् स्वाध्यायवान् धर्म-रतः तपस्वी विजित-इन्द्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
ऊर्ध्वरेतसाम् ऊर्ध्वरेतस् pos=a,g=m,c=6,n=p
स्वाध्यायवान् स्वाध्यायवत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s