Original

धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः ।आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥ ५ ॥

Segmented

धर्म-ज्ञानाम् मुख्यतमः तपस्वी संशित-व्रतः आसीन् महा-ऋषिः श्रुतवान् मन्दपाल इति श्रुतः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=m,c=6,n=p
मुख्यतमः मुख्यतम pos=a,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
मन्दपाल मन्दपाल pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part