Original

वैशंपायन उवाच ।यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते ।तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ॥ ४ ॥

Segmented

वैशंपायन उवाच यदर्थम् शार्ङ्गकान् अग्निः न ददाह तथागते तत् ते सर्वम् यथावृत्तम् कथयिष्यामि भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदर्थम् यदर्थ pos=a,g=n,c=2,n=s
शार्ङ्गकान् शार्ङ्गक pos=n,g=m,c=2,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
ददाह दह् pos=v,p=3,n=s,l=lit
तथागते तथागत pos=a,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s