Original

वैशंपायन उवाच ।एवं स्तुतस्ततस्तेन मन्दपालेन पावकः ।तुतोष तस्य नृपते मुनेरमिततेजसः ।उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥ ३० ॥

Segmented

वैशंपायन उवाच एवम् स्तुतः ततस् तेन मन्दपालेन पावकः तुतोष तस्य नृपते मुनेः अमित-तेजसः उवाच च एनम् प्रीत-आत्मा किम् इष्टम् करवाणि ते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
मन्दपालेन मन्दपाल pos=n,g=m,c=3,n=s
पावकः पावक pos=n,g=m,c=1,n=s
तुतोष तुष् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s