Original

तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् ।कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥ ३ ॥

Segmented

तद् एतद् अद्भुतम् ब्रह्मञ् शार्ङ्गानाम् अविनाशनम् कीर्तयस्व अग्नि-सम्मर्दे कथम् ते न विनाशिताः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
शार्ङ्गानाम् शार्ङ्ग pos=n,g=m,c=6,n=p
अविनाशनम् अविनाशन pos=n,g=n,c=1,n=s
कीर्तयस्व कीर्तय् pos=v,p=2,n=s,l=lot
अग्नि अग्नि pos=n,comp=y
सम्मर्दे सम्मर्द pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
विनाशिताः विनाशय् pos=va,g=m,c=1,n=p,f=part