Original

अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः ।त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ॥ २९ ॥

Segmented

अग्ने त्वम् एव ज्वलनः त्वम् धाता त्वम् बृहस्पतिः त्वम् अश्विनौ यमौ मित्रः सोमः त्वम् असि च अनिलः

Analysis

Word Lemma Parse
अग्ने अग्नि pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
ज्वलनः ज्वलन pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
यमौ यम pos=n,g=m,c=1,n=d
मित्रः मित्र pos=n,g=m,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s