Original

त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् ।त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम् ॥ २८ ॥

Segmented

त्वया आपः विहिताः पूर्वम् त्वयि सर्वम् इदम् जगत् त्वयि हव्यम् च कव्यम् च यथावत् सम्प्रतिष्ठितम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
आपः अप् pos=n,g=m,c=1,n=p
विहिताः विधा pos=va,g=m,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
हव्यम् हव्य pos=n,g=n,c=1,n=s
pos=i
कव्यम् कव्य pos=n,g=n,c=1,n=s
pos=i
यथावत् यथावत् pos=i
सम्प्रतिष्ठितम् सम्प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part