Original

जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते ।तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥ २७ ॥

Segmented

जातवेदः ते एव इयम् विश्व-सृष्टिः महा-द्युति ते एव कर्म विहितम् भूतम् सर्वम् चराचरम्

Analysis

Word Lemma Parse
जातवेदः जातवेदस् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
विश्व विश्व pos=n,comp=y
सृष्टिः सृष्टि pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
भूतम् भू pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
चराचरम् चराचर pos=n,g=n,c=1,n=s