Original

त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः ।दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥ २६ ॥

Segmented

त्वाम् अग्ने जलदान् आहुः खे विषक्तान् स विद्युत् दहन्ति सर्व-भूतानि त्वत्तो निष्क्रम्य हायनाः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
अग्ने अग्नि pos=n,g=m,c=8,n=s
जलदान् जलद pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
खे pos=n,g=n,c=1,n=d
विषक्तान् विषञ्ज् pos=va,g=m,c=2,n=p,f=part
pos=i
विद्युत् विद्युत् pos=n,g=m,c=2,n=p
दहन्ति दह् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
हायनाः हायन pos=n,g=m,c=1,n=p