Original

तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् ।गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥ २५ ॥

Segmented

तुभ्यम् कृत्वा नमो विप्राः स्व-कर्म-विजिताम् गतिम् गच्छन्ति सह पत्नीभिः सुतैः अपि च शाश्वतीम्

Analysis

Word Lemma Parse
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
कृत्वा कृ pos=vi
नमो नमस् pos=n,g=n,c=2,n=s
विप्राः विप्र pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
विजिताम् विजि pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
सह सह pos=i
पत्नीभिः पत्नी pos=n,g=f,c=3,n=p
सुतैः सुत pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s