Original

त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ।त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ॥ २४ ॥

Segmented

त्वया सृष्टम् इदम् विश्वम् वदन्ति परम-ऋषयः त्वद् ऋते हि जगत् कृत्स्नम् सद्यो न स्यात् हुताशन

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
हि हि pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
सद्यो सद्यस् pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
हुताशन हुताशन pos=n,g=m,c=8,n=s