Original

त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः ।त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ॥ २३ ॥

Segmented

त्वाम् एकम् आहुः कवयः त्वा आहुः त्रिविधम् पुनः त्वाम् अष्टधा कल्पयित्वा यज्ञवाहम् अकल्पयन्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
कवयः कवि pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
त्रिविधम् त्रिविध pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अष्टधा अष्टधा pos=i
कल्पयित्वा कल्पय् pos=vi
यज्ञवाहम् यज्ञवाह pos=n,g=m,c=2,n=s
अकल्पयन् कल्पय् pos=v,p=3,n=p,l=lan