Original

मन्दपाल उवाच ।त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् ।त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ॥ २२ ॥

Segmented

मन्दपाल उवाच त्वम् अग्ने सर्व-देवानाम् मुखम् त्वम् असि हव्यवाट् त्वम् अन्तः सर्व-भूतानाम् गूढः चरसि पावक

Analysis

Word Lemma Parse
मन्दपाल मन्दपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्ने अग्नि pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
मुखम् मुख pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
हव्यवाट् हव्यवह् pos=n,g=,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
गूढः गुह् pos=va,g=m,c=1,n=s,f=part
चरसि चर् pos=v,p=2,n=s,l=lat
पावक पावक pos=n,g=m,c=8,n=s