Original

तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् ।सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ।पुत्रान्परिददद्भीतो लोकपालं महौजसम् ॥ २१ ॥

Segmented

तम् संकल्पम् विदित्वा अस्य ज्ञात्वा पुत्रान् च बालकान् सो ऽभितुष्टाव विप्रर्षिः ब्राह्मणो जातवेदसम् पुत्रान् परिददद् भीतो लोकपालम् महा-ओजसम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
ज्ञात्वा ज्ञा pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
बालकान् बालक pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभितुष्टाव अभिष्टु pos=v,p=3,n=s,l=lit
विप्रर्षिः विप्रर्षि pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
परिददद् परिदा pos=va,g=n,c=2,n=s,f=part
भीतो भी pos=va,g=m,c=1,n=s,f=part
लोकपालम् लोकपाल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s