Original

ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः ।मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥ २० ॥

Segmented

ततो ऽग्निम् खाण्डवम् दग्धुम् आयान्तम् दृष्टवान् ऋषिः मन्दपालः चरन् तस्मिन् वने लपितया सह

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
खाण्डवम् खाण्डव pos=n,g=m,c=2,n=s
दग्धुम् दह् pos=vi
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मन्दपालः मन्दपाल pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
लपितया लपिता pos=n,g=f,c=3,n=s
सह सह pos=i