Original

तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने ।नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ।बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा ॥ १९ ॥

Segmented

तेन त्यक्तान् असंत्याज्यान् ऋषीन् अण्ड-गतान् वने न अजहत् पुत्रकान् आर्ता जरिता खाण्डवे नृप बभार च एतान् संजातान् स्व-वृत्त्या स्नेह-विक्लवा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
त्यक्तान् त्यज् pos=va,g=m,c=2,n=p,f=part
असंत्याज्यान् असंत्याज्य pos=a,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अण्ड अण्ड pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
pos=i
अजहत् हा pos=v,p=3,n=s,l=lan
पुत्रकान् पुत्रक pos=n,g=m,c=2,n=p
आर्ता आर्त pos=a,g=f,c=1,n=s
जरिता जरिता pos=n,g=f,c=1,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
बभार भृ pos=v,p=3,n=s,l=lit
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
संजातान् संजन् pos=va,g=m,c=2,n=p,f=part
स्व स्व pos=a,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
स्नेह स्नेह pos=n,comp=y
विक्लवा विक्लव pos=a,g=f,c=1,n=s