Original

तस्मिन्गते महाभागे लपितां प्रति भारत ।अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ॥ १८ ॥

Segmented

तस्मिन् गते महाभागे लपिताम् प्रति भारत अपत्य-स्नेह-संविग्ना जरिता बहु अचिन्तयत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
महाभागे महाभाग pos=a,g=m,c=7,n=s
लपिताम् लपिता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s
अपत्य अपत्य pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
संविग्ना संविज् pos=va,g=f,c=1,n=s,f=part
जरिता जरिता pos=n,g=f,c=1,n=p
बहु बहु pos=a,g=n,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan