Original

तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः ।तानपास्य स तत्रैव जगाम लपितां प्रति ।बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ॥ १७ ॥

Segmented

तस्याम् पुत्रान् अजनयत् चतुरः ब्रह्म-वादिनः तान् अपास्य स तत्र एव जगाम लपिताम् प्रति बालान् सुतान् अण्ड-गतान् मात्रा सह मुनिः वने

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अजनयत् जनय् pos=v,p=3,n=s,l=lan
चतुरः चतुर् pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अपास्य अपास् pos=vi
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
लपिताम् लपिता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
बालान् बाल pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
अण्ड अण्ड pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s