Original

स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् ।शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥ १६ ॥

Segmented

स चिन्तयन्न् अभ्यगच्छद् बहुल-प्रसवान् खगान् शार्ङ्गिकाम् शार्ङ्गको भूत्वा जरिताम् समुपेयिवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिन्तयन्न् चिन्तय् pos=va,g=m,c=1,n=s,f=part
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
बहुल बहुल pos=a,comp=y
प्रसवान् प्रसव pos=n,g=m,c=2,n=p
खगान् खग pos=n,g=m,c=2,n=p
शार्ङ्गिकाम् शार्ङ्गिका pos=n,g=f,c=2,n=s
शार्ङ्गको शार्ङ्गक pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
जरिताम् जरिता pos=n,g=f,c=2,n=s
समुपेयिवान् समुपे pos=va,g=m,c=1,n=s,f=part