Original

वैशंपायन उवाच ।तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् ।क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥ १५ ॥

Segmented

वैशंपायन उवाच तत् श्रुत्वा मन्दपालः तु तेषाम् वाक्यम् दिवौकसाम् क्व नु शीघ्रम् अपत्यम् स्याद् बहुलम् च इति अचिन्तयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मन्दपालः मन्दपाल pos=n,g=m,c=1,n=s
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
क्व क्व pos=i
नु नु pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बहुलम् बहुल pos=a,g=n,c=1,n=s
pos=i
इति इति pos=i
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan