Original

पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने ।तस्मादपत्यसंताने यतस्व द्विजसत्तम ॥ १४ ॥

Segmented

पुन्नाम्नो नरकात् पुत्रः त्राति इति पितरम् मुने तस्माद् अपत्य-संताने यतस्व द्विजसत्तम

Analysis

Word Lemma Parse
पुन्नाम्नो पुन्नामन् pos=a,g=n,c=5,n=s
नरकात् नरक pos=n,g=n,c=5,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्राति त्रा pos=v,p=3,n=s,l=lat
इति इति pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
अपत्य अपत्य pos=n,comp=y
संताने संतान pos=n,g=n,c=7,n=s
यतस्व यत् pos=v,p=2,n=s,l=lot
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s