Original

त इमे प्रसवस्यार्थे तव लोकाः समावृताः ।प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ॥ १३ ॥

Segmented

त इमे प्रसवस्य अर्थे तव लोकाः समावृताः प्रजायस्व ततो लोकान् उपभोक्तासि शाश्वतान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
प्रसवस्य प्रसव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
समावृताः समावृ pos=va,g=m,c=1,n=p,f=part
प्रजायस्व प्रजन् pos=v,p=2,n=s,l=lot
ततो ततस् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
उपभोक्तासि उपभुज् pos=v,p=2,n=s,l=lrt
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p