Original

तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः ।तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ॥ १२ ॥

Segmented

तद् अपाक्रियते सर्वम् यज्ञेन तपसा सुतैः तपस्वी यज्ञ-कृत् च असि न तु ते विद्यते प्रजा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अपाक्रियते अपाकृ pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
pos=i
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=s