Original

देवा ऊचुः ।ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु ।क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥ ११ ॥

Segmented

देवा ऊचुः ऋणिनो मानवा ब्रह्मञ् जायन्ते येन तत् शृणु क्रियाभिः ब्रह्मचर्येण प्रजया च न संशयः

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
ऋणिनो ऋणिन् pos=a,g=m,c=1,n=p
मानवा मानव pos=n,g=m,c=1,n=p
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
येन यद् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
क्रियाभिः क्रिया pos=n,g=f,c=3,n=p
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
प्रजया प्रजा pos=n,g=f,c=3,n=s
pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s