Original

तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् ।फलमेतस्य तपसः कथयध्वं दिवौकसः ॥ १० ॥

Segmented

तत्र अहम् तत् करिष्यामि यदर्थम् इदम् आवृतम् फलम् एतस्य तपसः कथयध्वम् दिवौकसः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यदर्थम् यदर्थ pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=2,n=s
एतस्य एतद् pos=n,g=n,c=6,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
कथयध्वम् कथय् pos=v,p=2,n=p,l=lot
दिवौकसः दिवौकस् pos=n,g=m,c=8,n=p