Original

नागानामुत्तमो हर्षस्तदा वर्षति वासवे ।आपूर्यत मही चापि सलिलेन समन्ततः ॥ ५ ॥

Segmented

नागानाम् उत्तमो हर्षः तदा वर्षति वासवे आपूर्यत मही च अपि सलिलेन समन्ततः

Analysis

Word Lemma Parse
नागानाम् नाग pos=n,g=m,c=6,n=p
उत्तमो उत्तम pos=a,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
तदा तदा pos=i
वर्षति वृष् pos=va,g=m,c=7,n=s,f=part
वासवे वासव pos=n,g=m,c=7,n=s
आपूर्यत आप्￞ pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
सलिलेन सलिल pos=n,g=n,c=3,n=s
समन्ततः समन्ततः pos=i