Original

ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः ।परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ॥ २ ॥

Segmented

ते मेघा मुमुचुः तोयम् प्रभूतम् विद्युत्-उज्ज्वलाः परस्परम् इव अत्यर्थम् गर्जन्तः सततम् दिवि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
तोयम् तोय pos=n,g=n,c=2,n=s
प्रभूतम् प्रभू pos=va,g=n,c=2,n=s,f=part
विद्युत् विद्युत् pos=n,comp=y
उज्ज्वलाः उज्ज्वल pos=a,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
इव इव pos=i
अत्यर्थम् अत्यर्थम् pos=i
गर्जन्तः गर्ज् pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
दिवि दिव् pos=n,g=m,c=7,n=s