Original

तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत ।बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥ ८ ॥

Segmented

तथा तु निघ्नतः तस्य सर्व-सत्त्वानि भारत बभूव रूपम् अति उग्रम् सर्व-भूत-आत्मनः तदा

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तदा तदा pos=i