Original

क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः ।हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥ ७ ॥

Segmented

क्षिप्तम् क्षिप्तम् हि तत् चक्रम् कृष्णस्य अमित्र-घातिनः हत्वा अनेकानि सत्त्वानि पाणिम् एति पुनः पुनः

Analysis

Word Lemma Parse
क्षिप्तम् क्षिप् pos=va,g=n,c=1,n=s,f=part
क्षिप्तम् क्षिप् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s
हत्वा हन् pos=vi
अनेकानि अनेक pos=a,g=n,c=2,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
पाणिम् पाणि pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i