Original

पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः ।निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥ ६ ॥

Segmented

पिशाचान् पक्षिणो नागान् पशून् च अपि सहस्रशः निघ्नन् चरति वार्ष्णेयः काल-वत् तत्र भारत

Analysis

Word Lemma Parse
पिशाचान् पिशाच pos=n,g=m,c=2,n=p
पक्षिणो पक्षिन् pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सहस्रशः सहस्रशस् pos=i
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
चरति चर् pos=v,p=3,n=s,l=lat
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
वत् वत् pos=i
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s