Original

अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः ।वसारुधिरसंपृक्ताः संध्यायामिव तोयदाः ॥ ५ ॥

Segmented

अदृश्यन् राक्षसाः तत्र कृष्ण-चक्र-विदारिताः वसा-रुधिर-संपृक्ताः संध्यायाम् इव तोयदाः

Analysis

Word Lemma Parse
अदृश्यन् दृश् pos=v,p=3,n=p,l=lan
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
कृष्ण कृष्ण pos=n,comp=y
चक्र चक्र pos=n,comp=y
विदारिताः विदारय् pos=va,g=m,c=1,n=p,f=part
वसा वसा pos=n,comp=y
रुधिर रुधिर pos=n,comp=y
संपृक्ताः सम्पृच् pos=va,g=f,c=1,n=p,f=part
संध्यायाम् संध्या pos=n,g=f,c=7,n=s
इव इव pos=i
तोयदाः तोयद pos=n,g=m,c=1,n=p