Original

तस्मिन्वने दह्यमाने षडग्निर्न ददाह च ।अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ॥ ४० ॥

Segmented

तस्मिन् वने दह्यमाने षड् अग्निः न ददाह च अश्वसेनम् मयम् च अपि चतुरः शार्ङ्गकान् इति

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
दह्यमाने दह् pos=va,g=n,c=7,n=s,f=part
षड् षष् pos=n,g=m,c=2,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
ददाह दह् pos=v,p=3,n=s,l=lit
pos=i
अश्वसेनम् अश्वसेन pos=n,g=m,c=2,n=s
मयम् मय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
चतुरः चतुर् pos=n,g=m,c=2,n=p
शार्ङ्गकान् शार्ङ्गक pos=n,g=m,c=2,n=p
इति इति pos=i