Original

स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः ।तेन ता जातयः क्षुद्राः सदानवनिशाचराः ।निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥ ४ ॥

Segmented

स्व-तेजः-भास्वरम् चक्रम् उत्ससर्ज जनार्दनः तेन ता जातयः क्षुद्राः स दानव-निशाचराः निकृत्ताः शतशः सर्वा निपेतुः अनलम् क्षणात्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
तेजः तेजस् pos=n,comp=y
भास्वरम् भास्वर pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
ता तद् pos=n,g=f,c=1,n=p
जातयः जाति pos=n,g=f,c=1,n=p
क्षुद्राः क्षुद्र pos=a,g=f,c=1,n=p
pos=i
दानव दानव pos=n,comp=y
निशाचराः निशाचर pos=n,g=f,c=1,n=p
निकृत्ताः निकृत् pos=va,g=f,c=1,n=p,f=part
शतशः शतशस् pos=i
सर्वा सर्व pos=n,g=f,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
अनलम् अनल pos=n,g=m,c=2,n=s
क्षणात् क्षण pos=n,g=m,c=5,n=s