Original

तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः ।प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥ ३८ ॥

Segmented

तस्य भीत-स्वनम् श्रुत्वा मा भैः इति धनंजयः प्रत्युवाच मयम् पार्थो जीवयन्न् इव भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीत भी pos=va,comp=y,f=part
स्वनम् स्वन pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
मयम् मय pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
जीवयन्न् जीवय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s