Original

स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् ।अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ॥ ३७ ॥

Segmented

स चक्रम् उद्यतम् दृष्ट्वा दिधक्षुम् च हुताशनम् अभिधाव अर्जुन इति एवम् मयः चुक्रोश भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
उद्यतम् उद्यम् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
दिधक्षुम् दिधक्षु pos=a,g=m,c=2,n=s
pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
अभिधाव अभिधाव् pos=v,p=2,n=s,l=lot
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
मयः मय pos=n,g=m,c=1,n=s
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s