Original

तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः ।देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ।जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ॥ ३६ ॥

Segmented

तम् अग्निः प्रार्थयामास दिधक्षुः वातसारथिः देहवान् वै जटी भूत्वा नदन् च जलदो यथा जिघांसुः वासुदेवः च चक्रम् उद्यम्य विष्ठितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रार्थयामास प्रार्थय् pos=v,p=3,n=s,l=lit
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
वातसारथिः वातसारथि pos=n,g=m,c=1,n=s
देहवान् देहवत् pos=a,g=m,c=1,n=s
वै वै pos=i
जटी जटिन् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
नदन् नद् pos=va,g=m,c=1,n=s,f=part
pos=i
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
चक्रम् चक्र pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part