Original

तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः ।बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ॥ ३४ ॥

Segmented

ताम् स कृष्ण-अर्जुन-कृताम् सुधाम् प्राप्य हुताशनः बभूव मुदितः तृप्तः पराम् निर्वृतिम् आगतः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
सुधाम् सुधा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
हुताशनः हुताशन pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
पराम् पर pos=n,g=f,c=2,n=s
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part