Original

दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः ।दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ॥ ३३ ॥

Segmented

दीप्त-अक्षः दीप्त-जिह्वः च दीप्त-व्यात्त-महा-आननः दीप्त-ऊर्ध्व-केशः पिङ्ग-अक्षः पिबन् प्राणभृताम् वसाम्

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
pos=i
दीप्त दीप् pos=va,comp=y,f=part
व्यात्त व्यात्त pos=a,comp=y
महा महत् pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
ऊर्ध्व ऊर्ध्व pos=a,comp=y
केशः केश pos=n,g=m,c=1,n=s
पिङ्ग पिङ्ग pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
पिबन् पा pos=va,g=m,c=1,n=s,f=part
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
वसाम् वसा pos=n,g=f,c=2,n=s