Original

स मांसरुधिरौघैश्च मेदौघैश्च समीरितः ।उपर्याकाशगो वह्निर्विधूमः समदृश्यत ॥ ३२ ॥

Segmented

स मांस-रुधिर-ओघैः च मेदा-ओघैः च समीरितः उपरि आकाश-गः वह्निः विधूमः समदृश्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मांस मांस pos=n,comp=y
रुधिर रुधिर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
pos=i
मेदा मेदा pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
pos=i
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
उपरि उपरि pos=i
आकाश आकाश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
विधूमः विधूम pos=a,g=m,c=1,n=s
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan