Original

ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः ।पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ॥ ३१ ॥

Segmented

ते विभिद्-शिरः-देहाः चक्र-वेगात् गतासवः पेतुः आस्ये महा-कायाः दीप्तस्य वसुरेतसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विभिद् विभिद् pos=va,comp=y,f=part
शिरः शिरस् pos=n,comp=y
देहाः देह pos=n,g=m,c=1,n=p
चक्र चक्र pos=n,comp=y
वेगात् वेग pos=n,g=m,c=5,n=s
गतासवः गतासु pos=a,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
आस्ये आस्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
दीप्तस्य दीप् pos=va,g=m,c=6,n=s,f=part
वसुरेतसः वसुरेतस् pos=n,g=m,c=6,n=s