Original

एकायनगता येऽपि निष्पतन्त्यत्र केचन ।राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ॥ ३० ॥

Segmented

एकायन-गताः ये ऽपि निष्पतन्ति अत्र केचन राक्षसान् दानवान् नागाञ् जघ्ने चक्रेण तान् हरिः

Analysis

Word Lemma Parse
एकायन एकायन pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
नागाञ् नाग pos=n,g=m,c=2,n=p
जघ्ने हन् pos=v,p=3,n=s,l=lit
चक्रेण चक्र pos=n,g=n,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
हरिः हरि pos=n,g=m,c=1,n=s