Original

तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ ।उत्पातनादशब्देन संत्रासित इवाभवन् ॥ ३ ॥

Segmented

तम् दावम् समुदीक्षन्तः कृष्णौ च अभ्युद्यम्-आयुधौ उत्पात-नाद-शब्देन इव अभवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दावम् दाव pos=n,g=m,c=2,n=s
समुदीक्षन्तः समुदीक्ष् pos=va,g=m,c=1,n=p,f=part
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
pos=i
अभ्युद्यम् अभ्युद्यम् pos=va,comp=y,f=part
आयुधौ आयुध pos=n,g=m,c=2,n=d
उत्पात उत्पात pos=n,comp=y
नाद नाद pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan