Original

शतेनैकं च विव्याध शतं चैकेन पत्रिणा ।व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥ २६ ॥

Segmented

शतेन एकम् च विव्याध शतम् च एकेन पत्रिणा व्यसवः ते ऽपतन्न् अग्नौ साक्षात् काल-हताः इव

Analysis

Word Lemma Parse
शतेन शत pos=n,g=n,c=3,n=s
एकम् एक pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
शतम् शत pos=n,g=n,c=2,n=s
pos=i
एकेन एक pos=n,g=m,c=3,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
व्यसवः व्यसु pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपतन्न् पत् pos=v,p=3,n=p,l=lan
अग्नौ अग्नि pos=n,g=m,c=7,n=s
साक्षात् साक्षात् pos=i
काल काल pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i