Original

देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ ।निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥ २२ ॥

Segmented

देवराजे गते राजन् प्रहृष्टौ कृष्ण-पाण्डवौ निर्विशङ्कम् पुनः दावम् दाहयामासतुः तदा

Analysis

Word Lemma Parse
देवराजे देवराज pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रहृष्टौ प्रहृष् pos=va,g=m,c=1,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
निर्विशङ्कम् निर्विशङ्क pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
दावम् दाव pos=n,g=m,c=2,n=s
दाहयामासतुः दाहय् pos=v,p=3,n=d,l=lit
तदा तदा pos=i