Original

देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु ।वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥ २१ ॥

Segmented

देवराजम् तदा यान्तम् सह देवैः उदीक्ष्य तु वासुदेव-अर्जुनौ वीरौ सिंह-नादम् विनेदतुः

Analysis

Word Lemma Parse
देवराजम् देवराज pos=n,g=m,c=2,n=s
तदा तदा pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
देवैः देव pos=n,g=m,c=3,n=p
उदीक्ष्य उदीक्ष् pos=vi
तु तु pos=i
वासुदेव वासुदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
सिंह सिंह pos=n,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
विनेदतुः विनद् pos=v,p=3,n=d,l=lit