Original

तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः ।त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥ २० ॥

Segmented

तम् प्रस्थितम् महात्मानम् समवेक्ष्य दिवौकसः त्वरिताः सहिता राजन्न् अनुजग्मुः शतक्रतुम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
समवेक्ष्य समवेक्ष् pos=vi
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s