Original

मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा ।समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥ २ ॥

Segmented

मृगाः च महिषाः च एव शतशः पक्षिणः तथा समुद्विग्ना विससृपुः तथा अन्याः भूत-जातयः

Analysis

Word Lemma Parse
मृगाः मृग pos=n,g=m,c=1,n=p
pos=i
महिषाः महिष pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शतशः शतशस् pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
समुद्विग्ना समुद्विज् pos=va,g=m,c=1,n=p,f=part
विससृपुः विसृप् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
भूत भूत pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p