Original

तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव ।दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥ १८ ॥

Segmented

तस्माद् इतः सुरैः सार्धम् गन्तुम् अर्हसि वासव दिष्टम् च अपि अनुपश्य एतत् खाण्डवस्य विनाशनम्

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
इतः इतस् pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
वासव वासव pos=n,g=m,c=8,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनुपश्य अनुपश् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
खाण्डवस्य खाण्डव pos=n,g=m,c=6,n=s
विनाशनम् विनाशन pos=n,g=n,c=2,n=s