Original

नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि ।अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥ १६ ॥

Segmented

न एतौ शक्यौ दुराधर्षौ विजेतुम् अजितौ युधि अपि सर्वेषु लोकेषु पुराणाव् ऋषि-सत्तमौ

Analysis

Word Lemma Parse
pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
शक्यौ शक्य pos=a,g=m,c=1,n=d
दुराधर्षौ दुराधर्ष pos=a,g=m,c=1,n=d
विजेतुम् विजि pos=vi
अजितौ अजित pos=a,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s
अपि अपि pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
पुराणाव् पुराण pos=a,g=m,c=1,n=d
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d