Original

नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि ।भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥ १५ ॥

Segmented

नर-नारायणौ देवौ तौ एतौ विश्रुतौ दिवि भवान् अपि अभिजानाति यद्-वीर्यौ यद्-पराक्रमौ

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
देवौ देव pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
विश्रुतौ विश्रु pos=va,g=m,c=1,n=d,f=part
दिवि दिव् pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
यद् यद् pos=n,comp=y
वीर्यौ वीर्य pos=n,g=m,c=2,n=d
यद् यद् pos=n,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=2,n=d